अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 2
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - त्रिपदा समविषमा गायत्री
सूक्तम् - ओदन सूक्त
द्यावा॑पृथि॒वी श्रो॒त्रे सू॑र्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः ॥
स्वर सहित पद पाठद्यावा॑पृथि॒वी इति॑ । श्रोत्रे॒ इति॑ । सू॒र्या॒च॒न्द्र॒मसौ॑ । अक्षि॑णी॒ इति॑ । स॒प्त॒ऽऋ॒षय॑: । प्रा॒णा॒पा॒ना: ॥३.२॥
स्वर रहित मन्त्र
द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥
स्वर रहित पद पाठद्यावापृथिवी इति । श्रोत्रे इति । सूर्याचन्द्रमसौ । अक्षिणी इति । सप्तऽऋषय: । प्राणापाना: ॥३.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 2
Translation -
Heaven and earth are the ears, sun and moon the eyes, the seven-seers the breaths and expirations.