अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 14
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी गायत्री
सूक्तम् - ओदन सूक्त
ऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्वि॑ज्येन॒ प्रेषि॑ता ॥
स्वर सहित पद पाठऋ॒चा । कु॒म्भी । अधि॑ऽहिता । आर्त्वि॑ज्येन । प्रऽइ॑षिता ॥३.१४॥
स्वर रहित मन्त्र
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥
स्वर रहित पद पाठऋचा । कुम्भी । अधिऽहिता । आर्त्विज्येन । प्रऽइषिता ॥३.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 14
Translation -
With sacred verse (rca) is the vessel put on, with priesthood sent forth;