अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 9
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - रुद्र सूक्त
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते। तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ॥
स्वर सहित पद पाठच॒तु: । नम॑: । अ॒ष्ट॒ऽकृत्व॑: । भ॒वाय॑ । दश॑ । कृत्व॑: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । तव॑ । इ॒मे । पञ्च॑ । प॒शव॑: । विऽभ॑क्ता: । गाव॑: । अश्वा॑: । पुरु॑षा । अ॒ज॒ऽअ॒वय॑: ॥२.९॥
स्वर रहित मन्त्र
चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते। तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥
स्वर रहित पद पाठचतु: । नम: । अष्टऽकृत्व: । भवाय । दश । कृत्व: । पशुऽपते । नम: । ते । तव । इमे । पञ्च । पशव: । विऽभक्ता: । गाव: । अश्वा: । पुरुषा । अजऽअवय: ॥२.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 9
Translation -
Four times (catus) homage, eight times, to Bhava; ten times, O lord of cattle, be homage to thee; thine are shared out these five creatures (pasvah) i.e., cows, horses, men, sheep and goats.