अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 22
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - त्रिपदा विषमपादलक्ष्मा महाबृहती
सूक्तम् - रुद्र सूक्त
38
यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥
स्वर सहित पद पाठयस्य॑ । त॒क्मा । कासि॑का । हे॒ति: । एक॑म् । अश्व॑स्यऽइव । वृष॑ण: । क्रन्द॑: । एति॑ । अ॒भि॒ऽपू॒र्वम् । नि॒:ऽनय॑ते । नम॑: । अ॒स्तु॒ । अ॒स्मै॒ ॥२.२२।
स्वर रहित मन्त्र
यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति। अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥
स्वर रहित पद पाठयस्य । तक्मा । कासिका । हेति: । एकम् । अश्वस्यऽइव । वृषण: । क्रन्द: । एति । अभिऽपूर्वम् । नि:ऽनयते । नम: । अस्तु । अस्मै ॥२.२२।
भाष्य भाग
हिन्दी (1)
विषय
ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थ
(यस्य) जिस [रुद्र] का (हेतिः) वज्र (तक्मा) तुच्छ जीवन करनेवाला [ज्वर] और (कासिका) खाँसी (एकम्) एक [उपद्रवी] को (एति) प्राप्त होती है, (इव) जैसे (वृषणः) बलवान् (अश्वस्य) घोड़े के (क्रन्दः) हिनहिनाने का शब्द। (अभिपूर्वम्) एक-एक को यथाक्रम (निर्णयते) निर्णय करनेवाले (अस्मै) इस [रुद्र] को (नमः) नमस्कार (अस्तु) होवे ॥२२॥
भावार्थ
प्रत्येक उपद्रवी मनुष्य परमेश्वर के नियम से ज्वर आदि अनेक पीड़ाएँ प्राप्त करता है ॥२२॥
टिप्पणी
२२−(यस्य) रुद्रस्य (तक्मा) अ० १।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकरो ज्वरः (कासिका) कासृ शब्दकुत्सायाम्-घञ्, स्वार्थे कन्, अत इत्वम्। कुत्सितशब्दकारी रोगविशेषः। कासः (हेतिः) वज्रः (एकम्) अपकारिणम् (अश्वस्य) (इव) यथा (वृषणः) बलवतः (क्रन्दः) हेषा शब्दः (एति) प्राप्नोति (अभिपूर्वम्) पूर्वं पूर्वमभिलक्ष्य। यथाक्रमम् (निर्णयते) निः+णीञ् प्रापणे-शतृ। निर्णयं निश्चयं कुर्वते। अन्यद् गतम् ॥
इंग्लिश (1)
Subject
Rudra
Meaning
Whose natural strike is fever and cough which comes to a person like the neighing of a powerful horse as if it has hit upon the offender in advance: Salutations and homage to this controller of nature’s order.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२२−(यस्य) रुद्रस्य (तक्मा) अ० १।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकरो ज्वरः (कासिका) कासृ शब्दकुत्सायाम्-घञ्, स्वार्थे कन्, अत इत्वम्। कुत्सितशब्दकारी रोगविशेषः। कासः (हेतिः) वज्रः (एकम्) अपकारिणम् (अश्वस्य) (इव) यथा (वृषणः) बलवतः (क्रन्दः) हेषा शब्दः (एति) प्राप्नोति (अभिपूर्वम्) पूर्वं पूर्वमभिलक्ष्य। यथाक्रमम् (निर्णयते) निः+णीञ् प्रापणे-शतृ। निर्णयं निश्चयं कुर्वते। अन्यद् गतम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal