Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 22
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिपदा विषमपादलक्ष्मा महाबृहती सूक्तम् - रुद्र सूक्त
    38

    यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥

    स्वर सहित पद पाठ

    यस्य॑ । त॒क्मा । कासि॑का । हे॒ति: । एक॑म् । अश्व॑स्यऽइव । वृष॑ण: । क्रन्द॑: । एति॑ । अ॒भि॒ऽपू॒र्वम् । नि॒:ऽनय॑ते । नम॑: । अ॒स्तु॒ । अ॒स्मै॒ ॥२.२२।


    स्वर रहित मन्त्र

    यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति। अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥

    स्वर रहित पद पाठ

    यस्य । तक्मा । कासिका । हेति: । एकम् । अश्वस्यऽइव । वृषण: । क्रन्द: । एति । अभिऽपूर्वम् । नि:ऽनयते । नम: । अस्तु । अस्मै ॥२.२२।

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 22
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से उन्नति का उपदेश।

    पदार्थ

    (यस्य) जिस [रुद्र] का (हेतिः) वज्र (तक्मा) तुच्छ जीवन करनेवाला [ज्वर] और (कासिका) खाँसी (एकम्) एक [उपद्रवी] को (एति) प्राप्त होती है, (इव) जैसे (वृषणः) बलवान् (अश्वस्य) घोड़े के (क्रन्दः) हिनहिनाने का शब्द। (अभिपूर्वम्) एक-एक को यथाक्रम (निर्णयते) निर्णय करनेवाले (अस्मै) इस [रुद्र] को (नमः) नमस्कार (अस्तु) होवे ॥˜२२॥

    भावार्थ

    प्रत्येक उपद्रवी मनुष्य परमेश्वर के नियम से ज्वर आदि अनेक पीड़ाएँ प्राप्त करता है ॥˜२२॥

    टिप्पणी

    २२−(यस्य) रुद्रस्य (तक्मा) अ० १।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकरो ज्वरः (कासिका) कासृ शब्दकुत्सायाम्-घञ्, स्वार्थे कन्, अत इत्वम्। कुत्सितशब्दकारी रोगविशेषः। कासः (हेतिः) वज्रः (एकम्) अपकारिणम् (अश्वस्य) (इव) यथा (वृषणः) बलवतः (क्रन्दः) हेषा शब्दः (एति) प्राप्नोति (अभिपूर्वम्) पूर्वं पूर्वमभिलक्ष्य। यथाक्रमम् (निर्णयते) निः+णीञ् प्रापणे-शतृ। निर्णयं निश्चयं कुर्वते। अन्यद् गतम् ॥˜

    इंग्लिश (1)

    Subject

    Rudra

    Meaning

    Whose natural strike is fever and cough which comes to a person like the neighing of a powerful horse as if it has hit upon the offender in advance: Salutations and homage to this controller of nature’s order.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २२−(यस्य) रुद्रस्य (तक्मा) अ० १।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकरो ज्वरः (कासिका) कासृ शब्दकुत्सायाम्-घञ्, स्वार्थे कन्, अत इत्वम्। कुत्सितशब्दकारी रोगविशेषः। कासः (हेतिः) वज्रः (एकम्) अपकारिणम् (अश्वस्य) (इव) यथा (वृषणः) बलवतः (क्रन्दः) हेषा शब्दः (एति) प्राप्नोति (अभिपूर्वम्) पूर्वं पूर्वमभिलक्ष्य। यथाक्रमम् (निर्णयते) निः+णीञ् प्रापणे-शतृ। निर्णयं निश्चयं कुर्वते। अन्यद् गतम् ॥˜

    Top