अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य। तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ॥
स्वर सहित पद पाठअ॒र्वाक् । अ॒न्य: । प॒र: । अ॒न्य: । दि॒व: । पृ॒ष्ठात् । गुहा॑ । नि॒धी इति॑ । नि॒ऽधी । निऽहि॑तौ । ब्राह्म॑णस्य । तौ । र॒क्ष॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री । तत् । केव॑लम् । कृ॒णु॒ते॒ । ब्रह्म॑ । वि॒द्वान् ॥७.१०॥
स्वर रहित मन्त्र
अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य। तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥
स्वर रहित पद पाठअर्वाक् । अन्य: । पर: । अन्य: । दिव: । पृष्ठात् । गुहा । निधी इति । निऽधी । निऽहितौ । ब्राह्मणस्य । तौ । रक्षति । तपसा । ब्रह्मऽचारी । तत् । केवलम् । कृणुते । ब्रह्म । विद्वान् ॥७.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 10
Translation -
The one this side, the other beyond, the back of the sky, in secret (are) deposited (ni-dha) the two treasures (nidhi) of the brahmana; them the Vedic student defends by fervor, the whole of that he, knowing, makes brahman for himself.