अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - उरोबृहती
सूक्तम् - ब्रह्मचर्य सूक्त
आ॑चा॒र्य उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः। तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥
स्वर सहित पद पाठआ॒ऽचा॒र्य᳡: । उ॒प॒ऽनय॑मान: । ब्र॒ह्म॒ऽचा॒रिण॑म् । कृ॒णु॒ते॒ । गर्भ॑म् । अ॒न्त: । तम् । रात्री॑: । ति॒स्र: । उ॒दरे॑ । बि॒भ॒र्ति॒ । तम् । जा॒तम् । द्रष्टु॑म् । अ॒भि॒ऽसंय॑न्ति । दे॒वा: ॥७.३॥
स्वर रहित मन्त्र
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः। तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥
स्वर रहित पद पाठआऽचार्य: । उपऽनयमान: । ब्रह्मऽचारिणम् । कृणुते । गर्भम् । अन्त: । तम् । रात्री: । तिस्र: । उदरे । बिभर्ति । तम् । जातम् । द्रष्टुम् । अभिऽसंयन्ति । देवा: ॥७.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 3
Translation -
The teacher, taking (him) in charge (upa-ni) makes the Vedic student an embryo within; he bears him in his belly three nights; the gods gather unto him to see him when born.