अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 37
सूक्त - यम, मन्त्रोक्त
देवता - विराट् जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥
स्वर सहित पद पाठददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥
स्वर रहित मन्त्र
ददाम्यस्माअवसानमेतद्य एष आगन्मम चेदभूदिह। यमश्चिकित्वान्प्रत्येतदाहममैष राय उप तिष्ठतामिह ॥
स्वर रहित पद पाठददामि । अस्मै । अवऽसानम् । एतत् । य: । एष: । आऽअगन् । मम । च । इत् । अभूत् । इह । यम: । चिकित्वान् । प्रति । एतत् । आह । मम । एष: । राये । उप । तिष्ठताम् । इह ॥२.३७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 37
Translation -
I give this release to him who hath thus come and hath become mine here - thus replies the knowing Yama - let this one approach my wealth here.