Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 55
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥

    स्वर सहित पद पाठ

    आयु॑: । वि॒श्वऽआ॑यु: । परि॑ । पा॒तु॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् । यत्र॑ । आस॑ते । सु॒ऽकृत॑: । यत्र॑ । ते । ई॒यु: । तत्र॑ । त्वा॒ । दे॒व: । स॒वि॒ता । द॒धा॒तु॒ ॥२.५५॥


    स्वर रहित मन्त्र

    आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥

    स्वर रहित पद पाठ

    आयु: । विश्वऽआयु: । परि । पातु । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् । यत्र । आसते । सुऽकृत: । यत्र । ते । ईयु: । तत्र । त्वा । देव: । सविता । दधातु ॥२.५५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 55

    Translation -
    May life-time, having all life-time, protect thee about; let Pushan protect thee in front on the forward road; where sit the well-doers, whither they have gone, there let god Savitar set thee.

    इस भाष्य को एडिट करें
    Top