Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 10
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वर्च॑सा॒ मांपि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑। चक्षु॑षे मा प्रत॒रंता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ॥

    स्वर सहित पद पाठ

    वर्च॑सा । माम् । पि॒तर॑: । सो॒म्यास॑: । अञ्ज॑न्तु । दे॒वा: । मधु॑ना । घृ॒तेन॑ । चक्षु॑षे । मा॒ । प्र॒ऽत॒रम् । ता॒रय॑न्त: । ज॒रसे॑ । मा॒ । ज॒रत्ऽअ॑ष्टिम् । व॒र्ध॒न्तु॒ ॥३.१०॥


    स्वर रहित मन्त्र

    वर्चसा मांपितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन। चक्षुषे मा प्रतरंतारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥

    स्वर रहित पद पाठ

    वर्चसा । माम् । पितर: । सोम्यास: । अञ्जन्तु । देवा: । मधुना । घृतेन । चक्षुषे । मा । प्रऽतरम् । तारयन्त: । जरसे । मा । जरत्ऽअष्टिम् । वर्धन्तु ॥३.१०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 10

    Translation -
    Let the soma-drinking Fathers anoint me with splendor, the gods with honey, with ghee; making me pass further on unto sight, let them increase me, attaining old age, unto old age.

    इस भाष्य को एडिट करें
    Top