Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 63
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यो द॒ध्रेअ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्। तम॑र्चतवि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥

    स्वर सहित पद पाठ

    य: । द॒ध्रे । अ॒न्तर‍ि॑क्षे । न । म॒ह्ना । पि॒तॄ॒णाम् । क॒वि: । प्रऽम॑ति: । म॒ती॒नाम् । तम् । अ॒र्च॒त॒ । वि॒श्वऽमि॑त्रा: । ह॒वि:ऽभि॑: । स: । न॒: । य॒म: । प्र॒ऽत॒रम् । जी॒वसे॑ । धा॒त् ॥३.६३॥


    स्वर रहित मन्त्र

    यो दध्रेअन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम्। तमर्चतविश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥

    स्वर रहित पद पाठ

    य: । दध्रे । अन्तर‍िक्षे । न । मह्ना । पितॄणाम् । कवि: । प्रऽमति: । मतीनाम् । तम् । अर्चत । विश्वऽमित्रा: । हवि:ऽभि: । स: । न: । यम: । प्रऽतरम् । जीवसे । धात् ॥३.६३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 63

    Translation -
    He who maintains himself by his might, like (birds ?) in the atmosphere, poet of the Fathers, favorer of prayers - him, with oblations; may that Yama give us to live further on.

    इस भाष्य को एडिट करें
    Top