Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 31
    सूक्त - यम, मन्त्रोक्त देवता - विराट् शक्वरी छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    दक्षि॑णायां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

    स्वर सहित पद पाठ

    दक्षि॑णायाम् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑:। स्व॒धाया॑म् । आ । द॒धा॒मि॒। बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइव॑ । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३१॥


    स्वर रहित मन्त्र

    दक्षिणायां त्वादिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥

    स्वर रहित पद पाठ

    दक्षिणायाम् । त्वा । दिशि । पुरा । सम्ऽवृत:। स्वधायाम् । आ । दधामि। बाहुऽच्युता । पृथिवी । द्याम्ऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.३१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 31
    Top