Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 71
सूक्त - यम, मन्त्रोक्त
देवता - उपरिष्टात् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ र॑भस्वजातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते। शरी॑रमस्य॒ सं द॒हाथै॑नं धेहि सु॒कृता॑मुलो॒के ॥
स्वर सहित पद पाठआ । र॒भ॒स्व॒ । जा॒त॒ऽवे॒द॒: । तेज॑स्वत् । हर॑: । अ॒स्तु॒ । ते॒ । शरी॑रम् । अ॒स्य॒ । सम् । द॒ह॒ । अथ॑ । ए॒न॒म् । धे॒हि । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥३.७१॥
स्वर रहित मन्त्र
आ रभस्वजातवेदस्तेजस्वद्धरो अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकृतामुलोके ॥
स्वर रहित पद पाठआ । रभस्व । जातऽवेद: । तेजस्वत् । हर: । अस्तु । ते । शरीरम् । अस्य । सम् । दह । अथ । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥३.७१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 71
Translation -
Take hold, O Jitavedas; let thy seizure be with sharpness; his body do thou consume; then set him in the world of the well-doing.