Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 11
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वर्च॑सा॒ मांसम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्यनक्त्वा॒सन्। र॒यिं मे॒ विश्वे॒ निय॑च्छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ॥
स्वर सहित पद पाठवर्च॑सा । माम् । सम् । अ॒न॒क्तु॒ । अ॒ग्नि: । मे॒धाम् । मे॒ । विष्णु॑: । नि । अ॒न॒क्तु॒ । आ॒सन् । र॒यिम् । मे॒ । विश्वे॑ । नि । य॒च्छ॒न्तु॒ । दे॒वा: । स्यो॒ना: । मा॒ । आप॑: । पव॑नै: । पु॒न॒न्तु॒ ॥३..११॥
स्वर रहित मन्त्र
वर्चसा मांसमनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन्। रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥
स्वर रहित पद पाठवर्चसा । माम् । सम् । अनक्तु । अग्नि: । मेधाम् । मे । विष्णु: । नि । अनक्तु । आसन् । रयिम् । मे । विश्वे । नि । यच्छन्तु । देवा: । स्योना: । मा । आप: । पवनै: । पुनन्तु ॥३..११॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 11
Translation -
Let Agni anoint completely with splendor; let Vishnu anoint wisdom into my mouth; let all the gods fix wealth upon me; let pleasant waters purify me with purifiers.