Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 39
सूक्त - यम, मन्त्रोक्त
देवता - परा त्रिष्टुप् पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स्वा॑स॒स्थेभ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः। वि श्लोक॑ एतिप॒थ्येव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ॥
स्वर सहित पद पाठस्वास॑स्थे॒ इति॑ सु॒ऽआस॑स्थे । भ॒व॒त॒म् । इन्द॑वे । न॒: । यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑:ऽभि: । वि । श्लोक॑ । ए॒ति॒ । प॒थ्या॑ऽइव । सू॒रि: । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृता॑स: । ए॒तत् ॥३.३९॥
स्वर रहित मन्त्र
स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः। वि श्लोक एतिपथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥
स्वर रहित पद पाठस्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । न: । युजे । वाम् । ब्रह्म । पूर्व्यम् । नम:ऽभि: । वि । श्लोक । एति । पथ्याऽइव । सूरि: । शृण्वन्तु । विश्वे । अमृतास: । एतत् ॥३.३९॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 39
Translation -
Be ye comfortable for our soma. I yoke for you ancient worship with obeisance; the song goes forth like a patron on his road; let all the immortals hear that.