Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 1
    सूक्त - अङ्गिराः देवता - मन्त्रोक्ताः छन्दः - साम्न्येकावसानोष्णिक् सूक्तम् - ब्रह्मा सूक्त

    आ॑ङ्गिर॒साना॑मा॒द्यैः पञ्चा॑नुवा॒कैः स्वाहा॑ ॥

    स्वर सहित पद पाठ

    आ॒ङ्गि॒र॒साना॑म्। आ॒द्यैः। पञ्च॑। अ॒नु॒ऽवा॒कैः। स्वाहा॑ ॥२२.१॥


    स्वर रहित मन्त्र

    आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥

    स्वर रहित पद पाठ

    आङ्गिरसानाम्। आद्यैः। पञ्च। अनुऽवाकैः। स्वाहा ॥२२.१॥

    अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 1

    टिप्पणीः - १−(आङ्गिरसानाम्) अङ्गिरस्-अण्। अङ्गिरसा सर्वज्ञेन परमात्मना कृतानां ज्ञानानाम् (आद्यैः) सृष्टेः प्राग् वर्तमानैः (पञ्च) विभक्तेर्लुक्। पञ्चभिः पृथिव्यादिपञ्चभूतसम्बन्धिभिः (अनुवाकैः) अनुकूलवेदवाक्यैः सह (स्वाहा) अ०१९।१७।१। सुवाणी ॥

    इस भाष्य को एडिट करें
    Top