अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 15
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - दैवी पङ्क्तिः
सूक्तम् - ब्रह्मा सूक्त
शि॒खिभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठशि॒खिऽभ्यः॑। स्वाहा॑ ॥२२.१५॥
स्वर रहित मन्त्र
शिखिभ्यः स्वाहा ॥
स्वर रहित पद पाठशिखिऽभ्यः। स्वाहा ॥२२.१५॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(शिखिभ्यः) व्रीह्यादिभ्यश्च। पा०५।२।११६। शिखा-इनि। शिखाधारिभ्यः, यद्वा शिखरयुक्तपर्वतादितुल्योन्नतेभ्यो ब्राह्मणेभ्यः ॥
इस भाष्य को एडिट करें