अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुरी जगती
सूक्तम् - ब्रह्मा सूक्त
प्र॑थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठप्र॒थ॒मेभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.८॥
स्वर रहित मन्त्र
प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥
स्वर रहित पद पाठप्रथमेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(प्रथमेभ्यः) सृष्टेः पूर्ववर्तमानेभ्यः (शङ्खेभ्यः) शमेः खः। उ०१।१०२। शम आलोचने दर्शने च, शमु उपशमे च-ख प्रत्ययः। आलोचनीयेभ्यो गुणेभ्यः ॥
इस भाष्य को एडिट करें