अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - दैवी त्रिष्टुप्
सूक्तम् - ब्रह्मा सूक्त
ह॑रि॒तेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठह॒रि॒तेभ्यः॑। स्वाहा॑ ॥२२.५॥
स्वर रहित मन्त्र
हरितेभ्यः स्वाहा ॥
स्वर रहित पद पाठहरितेभ्यः। स्वाहा ॥२२.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(हरितेभ्यः) हृश्याभ्यामितन्। उ०३।९३। हृञ् स्वीकारे-इतन्। स्वीकरणीयेभ्यः परमेश्वरगुणेभ्यः ॥
इस भाष्य को एडिट करें