अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 9
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुरी जगती
सूक्तम् - ब्रह्मा सूक्त
द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठद्वि॒ती॒येभ्यः॑। श॒ङ्खेभ्यः॑। स्वाहा॑ ॥२२.९॥
स्वर रहित मन्त्र
द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥
स्वर रहित पद पाठद्वितीयेभ्यः। शङ्खेभ्यः। स्वाहा ॥२२.९॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(द्वितीयेभ्यः) सृष्टेराद्यपेक्षया अन्ते वर्तमानेभ्यः (शङ्खेभ्यः) म०८। दर्शनीयगुणेभ्यः ॥
इस भाष्य को एडिट करें