अथर्ववेद - काण्ड 19/ सूक्त 22/ मन्त्र 18
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मा सूक्त
सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठसर्वे॑भ्यः। अङ्गि॑रःऽभ्यः। वि॒द॒ऽग॒णेभ्यः॑। स्वाहा॑ ॥२२.१८॥
स्वर रहित मन्त्र
सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥
स्वर रहित पद पाठसर्वेभ्यः। अङ्गिरःऽभ्यः। विदऽगणेभ्यः। स्वाहा ॥२२.१८॥
अथर्ववेद - काण्ड » 19; सूक्त » 22; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(सर्वेभ्यः) समस्तेभ्यः (अङ्गिरोभ्यः) विज्ञानिभ्यः (विदगणेभ्यः) विद ज्ञाने-क। पण्डितसमूहेभ्यः।
इस भाष्य को एडिट करें