अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 18
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
अदू॑हमि॒त्यां पूष॑कम् ॥
स्वर सहित पद पाठअदू॑हमि॒त्याम् । पूष॑कम् ॥१३१.१८॥
स्वर रहित मन्त्र
अदूहमित्यां पूषकम् ॥
स्वर रहित पद पाठअदूहमित्याम् । पूषकम् ॥१३१.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(अदूहमित्याम्) अ+दुहिर् अर्दने-क+माङ् माने-क्तिन्। अनष्टायां मित्यां ज्ञाने, (पूषकम्) पूष वृद्धौ-ण्वुल्। वृद्धिकरं व्यवहारम् ॥
इस भाष्य को एडिट करें