अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 1
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
आमि॑नोनि॒ति भ॑द्यते ॥
स्वर सहित पद पाठआऽअमि॑नोन् । इ॒ति । भ॑द्यते ॥१३१.१॥
स्वर रहित मन्त्र
आमिनोनिति भद्यते ॥
स्वर रहित पद पाठआऽअमिनोन् । इति । भद्यते ॥१३१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आ-अमिनोन्) डुमिञ् प्रक्षेपणे-लङ् छान्दसः। मिनोतिर्वधकर्मा-निघ० २।१९। समन्तात् नाशितवन्तः, ते विद्वांसो विघ्नम् (इति) अवधारणे (भद्यते) भदि कल्याणे सुखे च। कल्याणकरं भवति ॥
इस भाष्य को एडिट करें