अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 4
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
श॒तं वा॒ भार॑ती॒ शवः॑ ॥
स्वर सहित पद पाठश॒तम् । वा॒ । भार॑ती॒ । शव॑: ॥१३१.४॥
स्वर रहित मन्त्र
शतं वा भारती शवः ॥
स्वर रहित पद पाठशतम् । वा । भारती । शव: ॥१३१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(शतम्) बहु (वा) चार्थे (भारती) अथ० ।१२।८। डुभृञ् धारणपोषणयोः-अतच्, स्वार्थे अण्, ङीप्, बहुवचनस्यैकवचनम्। भारती वाक्-निघ० १।११। भारत्यः। विद्याः (शवः) शवांसि बलानि ॥
इस भाष्य को एडिट करें