अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 3
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
वरु॑णो॒ याति॒ वस्व॑भिः ॥
स्वर सहित पद पाठवरू॑ण॒: । याति॒ । वस्व॑भि: ॥१३१.३॥
स्वर रहित मन्त्र
वरुणो याति वस्वभिः ॥
स्वर रहित पद पाठवरूण: । याति । वस्वभि: ॥१३१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(वरुणः) श्रेष्ठः। धनी पुरुषः (याति) गच्छति (वस्वभिः) वसुभिः। श्रेष्ठवस्तुभिः ॥
इस भाष्य को एडिट करें