अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 8
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
आय॑ व॒नेन॑ती॒ जनी॑ ॥
स्वर सहित पद पाठआऽअय॑ । व॒नेन॑ती॒ । जनी॑ ॥१३१.८॥
स्वर रहित मन्त्र
आय वनेनती जनी ॥
स्वर रहित पद पाठआऽअय । वनेनती । जनी ॥१३१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(आय) अय गतौ। आगच्छ (वनेनती) वन उपकारे-अच्। पातेर्डतिः। उ० ४।७। णम प्रह्वत्वे शब्दे च-डति, ङीप्। उपकारे नम्रा (जनी) जन जनने-इन्, ङीप् जनयित्री। माता सती त्वम् ॥
इस भाष्य को एडिट करें