अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 20
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
उ॒यं य॒कांश॑लोक॒का ॥
स्वर सहित पद पाठउ॒यम् । य॒कांशलोक॒का ॥१३०.२०॥
स्वर रहित मन्त्र
उयं यकांशलोकका ॥
स्वर रहित पद पाठउयम् । यकांशलोकका ॥१३०.२०॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(उयम्) अव्ययम्। निश्चयेन (यकांशलोकका) कृञादिभ्यः संज्ञायां वुन्। उ० ।३। यत ताडने-वुन्, स च डित्+अंश विभाजने-अच्। कृञादिभ्यः०। उ० ।३। लोक दर्शने-वुन्, विभक्तेराकारः। यकस्य यातकस्य महापीडकस्य अंशस्य लोकको दर्शयिता ॥
इस भाष्य को एडिट करें