अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 8
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
अकु॑प्यन्तः॒ कुपा॑यकुः ॥
स्वर सहित पद पाठअकु॑प्यन्त॒: । कुपा॑यकु: ॥१३०.८॥
स्वर रहित मन्त्र
अकुप्यन्तः कुपायकुः ॥
स्वर रहित पद पाठअकुप्यन्त: । कुपायकु: ॥१३०.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अकुप्यन्तः) जॄविशिभ्यां झच् उ० ३।१२६। कुप क्रोधे-झच्, अत्र कित् यकारश्च। क्रोधरहितः (कुपायकुः) कठिकुषिभ्यां काकुः। उ० ३।७७। काकुरेव ककुः। कु+पा रक्षणे-ककु, यकारश्च। कुं भूमिं पातीति सः। पृथिवीपालः ॥
इस भाष्य को एडिट करें