Loading...
अथर्ववेद > काण्ड 20 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 8
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    अकु॑प्यन्तः॒ कुपा॑यकुः ॥

    स्वर सहित पद पाठ

    अकु॑प्यन्त॒: । कुपा॑यकु: ॥१३०.८॥


    स्वर रहित मन्त्र

    अकुप्यन्तः कुपायकुः ॥

    स्वर रहित पद पाठ

    अकुप्यन्त: । कुपायकु: ॥१३०.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 8

    टिप्पणीः - ८−(अकुप्यन्तः) जॄविशिभ्यां झच् उ० ३।१२६। कुप क्रोधे-झच्, अत्र कित् यकारश्च। क्रोधरहितः (कुपायकुः) कठिकुषिभ्यां काकुः। उ० ३।७७। काकुरेव ककुः। कु+पा रक्षणे-ककु, यकारश्च। कुं भूमिं पातीति सः। पृथिवीपालः ॥

    इस भाष्य को एडिट करें
    Top