Loading...
अथर्ववेद > काण्ड 20 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 15
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    व॒शायाः॑ पु॒त्रमा य॑न्ति ॥

    स्वर सहित पद पाठ

    वशाया॑: । पु॒त्रम् । आ । य॑न्ति ॥१३०.१५॥


    स्वर रहित मन्त्र

    वशायाः पुत्रमा यन्ति ॥

    स्वर रहित पद पाठ

    वशाया: । पुत्रम् । आ । यन्ति ॥१३०.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 15

    टिप्पणीः - १−(वशायाः) वश कान्तौ-अङ्, टाप्। कमनीयायाः स्त्रियाः (पुत्रम्) सन्तानम् (आ) आगत्य (यन्ति) प्राप्नुवन्ति ॥

    इस भाष्य को एडिट करें
    Top