Loading...
अथर्ववेद > काण्ड 20 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 7
    सूक्त - देवता - प्रजापतिः छन्दः - याजुषी बृहती सूक्तम् - कुन्ताप सूक्त

    यवा॑नो यति॒ष्वभिः॑ कुभिः ॥

    स्वर सहित पद पाठ

    यवा॑न: । यति॒ष्वभि॑: । कुभि: ॥१३०.७॥


    स्वर रहित मन्त्र

    यवानो यतिष्वभिः कुभिः ॥

    स्वर रहित पद पाठ

    यवान: । यतिष्वभि: । कुभि: ॥१३०.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 7

    टिप्पणीः - ७−(यवानः) सम्यानच् स्तुवः। उ० २।८९। यु मिश्रणामिश्रणयोः-आनच्। युवा। बलवान् (यतिस्वभिः) सर्वधातुभ्य इन्। उ० ४।११८, यती यत्ने-इन्। इगुपधात् कित्। उ० ४।१२०। षुभ षुम्भ भाषणभासनहिंसनेषु-इन् कित्। उकारस्य वः। यतिषु यत्नशीलेषु दीप्यमानः (कुभिः) इगुपधात् कित्। उ० ४।१२०। कुभ कुभि आच्छादने-इन् कित्। आच्छादकः प्रतापवान् ॥

    इस भाष्य को एडिट करें
    Top