अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 7
यवा॑नो यति॒ष्वभिः॑ कुभिः ॥
स्वर सहित पद पाठयवा॑न: । यति॒ष्वभि॑: । कुभि: ॥१३०.७॥
स्वर रहित मन्त्र
यवानो यतिष्वभिः कुभिः ॥
स्वर रहित पद पाठयवान: । यतिष्वभि: । कुभि: ॥१३०.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यवानः) सम्यानच् स्तुवः। उ० २।८९। यु मिश्रणामिश्रणयोः-आनच्। युवा। बलवान् (यतिस्वभिः) सर्वधातुभ्य इन्। उ० ४।११८, यती यत्ने-इन्। इगुपधात् कित्। उ० ४।१२०। षुभ षुम्भ भाषणभासनहिंसनेषु-इन् कित्। उकारस्य वः। यतिषु यत्नशीलेषु दीप्यमानः (कुभिः) इगुपधात् कित्। उ० ४।१२०। कुभ कुभि आच्छादने-इन् कित्। आच्छादकः प्रतापवान् ॥
इस भाष्य को एडिट करें