अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 18
अथो॑ इ॒यन्निति॑ ॥
स्वर सहित पद पाठअथो॑ । इ॒यन् । इति॑ ॥१३०.१८॥
स्वर रहित मन्त्र
अथो इयन्निति ॥
स्वर रहित पद पाठअथो । इयन् । इति ॥१३०.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(अथो) अनन्तरम् (इयन्) म० १७। गच्छन् (इति) ॥
इस भाष्य को एडिट करें