Loading...
अथर्ववेद > काण्ड 20 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 19
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    अथो॒ श्वा अस्थि॑रो भवन् ॥

    स्वर सहित पद पाठ

    अथो॑ । श्वा । अस्थि॑र: । भवन् ॥१३०.१९॥


    स्वर रहित मन्त्र

    अथो श्वा अस्थिरो भवन् ॥

    स्वर रहित पद पाठ

    अथो । श्वा । अस्थिर: । भवन् ॥१३०.१९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 19

    टिप्पणीः - १९−(अथो) पक्षान्तरे। अथवा (श्वा) श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरो यथा (अस्थिरः) चञ्चलप्रकृतिः (भवन्) सन् ॥

    इस भाष्य को एडिट करें
    Top