अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 19
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
अथो॒ श्वा अस्थि॑रो भवन् ॥
स्वर सहित पद पाठअथो॑ । श्वा । अस्थि॑र: । भवन् ॥१३०.१९॥
स्वर रहित मन्त्र
अथो श्वा अस्थिरो भवन् ॥
स्वर रहित पद पाठअथो । श्वा । अस्थिर: । भवन् ॥१३०.१९॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(अथो) पक्षान्तरे। अथवा (श्वा) श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरो यथा (अस्थिरः) चञ्चलप्रकृतिः (भवन्) सन् ॥
इस भाष्य को एडिट करें