Loading...
अथर्ववेद > काण्ड 20 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 17
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    अथो॑ इ॒यन्निय॒न्निति॑ ॥

    स्वर सहित पद पाठ

    अथो॑ । इ॒यन्ऽइय॒न् । इति॑ ॥१३०.१७॥


    स्वर रहित मन्त्र

    अथो इयन्नियन्निति ॥

    स्वर रहित पद पाठ

    अथो । इयन्ऽइयन् । इति ॥१३०.१७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 17

    टिप्पणीः - १७−(अथो) अनन्तरम् (इयन्नियम्) इण् गतौ-शतृ, इयङ् इत्यादेशः, द्वित्वं च। यन् यन्। गच्छन् गच्छन्-स भवतु (इति) एवम् ॥

    इस भाष्य को एडिट करें
    Top