अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 4
कः का॒र्ष्ण्याः पयः॑ ॥
स्वर सहित पद पाठक: । का॒र्ष्ण्या: । पय॑: ॥१३०.४॥
स्वर रहित मन्त्र
कः कार्ष्ण्याः पयः ॥
स्वर रहित पद पाठक: । कार्ष्ण्या: । पय: ॥१३०.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(कः) (कार्ष्ण्याः) घृणिपृश्नपार्ष्णि०। उ० ४।२। कृष विलेखने-निप्रत्ययः, वृद्धिश्च। आकर्षकक्रियायाः (पयः) म० २ ॥
इस भाष्य को एडिट करें