अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 2
को अ॑सि॒द्याः पयः॑ ॥
स्वर सहित पद पाठक: । असि॒द्या: । पय॑: । १३०.२॥
स्वर रहित मन्त्र
को असिद्याः पयः ॥
स्वर रहित पद पाठक: । असिद्या: । पय: । १३०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(कः) (असिद्याः) षिञ् बन्धने-क्तिन्, तस्य दः। असित्याः। बन्धनरहितक्रियायाः (पयः) पय गतौ-असुन्। अन्नम्-निघ० २।७ ॥
इस भाष्य को एडिट करें