अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 10
यदी॒यं ह॑न॒त्कथं॑ हनत् ॥
स्वर सहित पद पाठयदि॑ । इ॒यम् । ह॑न॒त् । कथम् । हनत् ॥१३२.१०॥
स्वर रहित मन्त्र
यदीयं हनत्कथं हनत् ॥
स्वर रहित पद पाठयदि । इयम् । हनत् । कथम् । हनत् ॥१३२.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(यदि) सम्भावनायम् (इयम्) दृश्यमाना स्त्रीपुरुषरूपा प्रजा (हनत्) (कथम्) केन प्रकारेण (हनत्) ॥
इस भाष्य को एडिट करें