Loading...
अथर्ववेद > काण्ड 20 > सूक्त 132

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 8
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    क ए॑षां॒ कर्क॑री लिखत् ॥

    स्वर सहित पद पाठ

    क: । ए॑षा॒म् । कर्क॑री । लिखत् ॥१३२.८॥


    स्वर रहित मन्त्र

    क एषां कर्करी लिखत् ॥

    स्वर रहित पद पाठ

    क: । एषाम् । कर्करी । लिखत् ॥१३२.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 8

    टिप्पणीः - ८−(कः) (एषाम्) मनुष्याणां मध्ये (कर्करी) अर्त्तिकमिभ्रमि०। उ० ३।१३२। सौत्रो धातुः, कर्क हासे-अरप्रत्ययः, यद्वा, कर्कं हासं राति, रा दाने-क, गौरादित्वात् ङीष्, विभक्तेर्लुक्। कर्करीम्। सनालजलपात्रम्। जलतरङ्गादिवाद्यम् (लिखत्) लिख अक्षरविन्यासे। अक्षरविन्यासरीत्या वादयेत् ॥

    इस भाष्य को एडिट करें
    Top