अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 14
हि॑र॒ण्य इत्येके॑ अब्रवीत् ॥
स्वर सहित पद पाठहि॒र॒ण्य: । इति॑ । एके॑ । अब्रवीत् ॥१३२.१४॥
स्वर रहित मन्त्र
हिरण्य इत्येके अब्रवीत् ॥
स्वर रहित पद पाठहिरण्य: । इति । एके । अब्रवीत् ॥१३२.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - पण्डित सेवकलाल कृष्णदास संशोधित पुस्तक में मन्त्र १३-१६ का पाठ इस प्रकार है ॥ हिर॑ण्य॒मित्येक॑मब्रवीत् ॥१४॥ (एकम्) एक (हिरण्यम्) हिरण्य [तेजोमय], (वा) और (द्वे) दो (यशः) यश [कीर्ति] तथा (शवः) बल है, (इति) ऐसा (अब्रवीत्) [वह, मनुष्य] कहता है ॥१४, १॥१४−(हिरण्यः) हिरण्यः=हिरण्यमयः-निरु० १०।२३। तेजोमयः (इति) एवम् (एके) केचित्। (अब्रवीत्) लडर्थे लङ्, बहुवचनस्यैकवचनम् अब्रुवन्। ब्रुवन्ति ॥
इस भाष्य को एडिट करें