अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 13
त्रीण्यु॒ष्ट्रस्य॒ नामा॑नि ॥
स्वर सहित पद पाठत्रीणि । उ॒ष्ट्र॒स्य॒ । नामा॑नि ॥१३२.१३॥
स्वर रहित मन्त्र
त्रीण्युष्ट्रस्य नामानि ॥
स्वर रहित पद पाठत्रीणि । उष्ट्रस्य । नामानि ॥१३२.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - पण्डित सेवकलाल कृष्णदास संशोधित पुस्तक में मन्त्र १३-१६ का पाठ इस प्रकार है ॥ त्रीण्युष्ट्र॑स्य॒ नामा॑नि ॥१३॥ (उष्ट्रस्य) प्रतापी [परमात्मा] के (त्रीणि) तीन (नामानि) नाम हैं ॥१३॥१३−(त्रीणि) त्रिसंख्याकानि (उष्ट्रस्य) उषिखनिभ्यां कित्। उ० ४।१६२। उष दाहे वधे च-ष्ट्रन् कित्। प्रतापिनः परमेश्वरस्य (नामानि) संज्ञाः ॥
इस भाष्य को एडिट करें