अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 9
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
क ए॑षां दु॒न्दुभिं॑ हनत् ॥
स्वर सहित पद पाठक: । एषाम् । दु॒न्दुभि॑म् । हनत् ॥१३२.९॥
स्वर रहित मन्त्र
क एषां दुन्दुभिं हनत् ॥
स्वर रहित पद पाठक: । एषाम् । दुन्दुभिम् । हनत् ॥१३२.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(कः) (एषाम्) (दन्दुभिम्) अथ० ।२०।१। बृहड्ढक्काम् (हनत्) वादयेत् ॥
इस भाष्य को एडिट करें