अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 4
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
तद्वात॒ उन्म॑थायति ॥
स्वर सहित पद पाठतत् । वात॒: । उन्म॑थायति ॥१३२.४॥
स्वर रहित मन्त्र
तद्वात उन्मथायति ॥
स्वर रहित पद पाठतत् । वात: । उन्मथायति ॥१३२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(तत्) ब्रह्म (वातः) वायुः (उन्मथायति) उत्तमतया मथनं मननं करोति ॥
इस भाष्य को एडिट करें