Loading...
अथर्ववेद > काण्ड 20 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 8
    सूक्त - सव्यः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२१

    त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥

    स्वर सहित पद पाठ

    त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धी॒: । तेजि॑ष्ठ्या । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी ॥ त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुर॑: । अ॒न॒नु॒ऽद: । परि॑ऽसूता: । ऋ॒जिश्व॑ना ॥२१.८॥


    स्वर रहित मन्त्र

    त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी। त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥

    स्वर रहित पद पाठ

    त्वम् । करञ्जम् । उत । पर्णयम् । वधी: । तेजिष्ठ्या । अतिथिऽग्वस्य । वर्तनी ॥ त्वम् । शता । वङ्गृदस्य । अभिनत् । पुर: । अननुऽद: । परिऽसूता: । ऋजिश्वना ॥२१.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 8

    टिप्पणीः - ८−(त्वम्) (करञ्जम्) कॄ हिंसने-अञ्जन् औणादिकः प्रत्ययः। कृणाति हिनस्तीति करञ्जस्तम्। हिंसकम् (उत) अपि च (पर्ण्यम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-नप्रत्ययः+या प्रापणे-कप्रत्ययः। पर्णानां पालनवस्तूनां यातारं ग्रहीतारं चोरम् (वधीः) हन्तेर्लुङि वधादेशोऽडभावश्च। अवधीः। हतवानसि (तेजिष्ठया) तेजस्विन्-इष्ठन्। विन्मतोर्लुक्। पा० ।३।६। इति विनो लुक्। अतिशयेन तेजस्विन्या (अतिथिग्वस्य) अतिथि+गमेः-औणादिको ड्वप्रत्ययः। अतिथीनां विदुषां पुरुषाणां प्रापकस्य (वर्तनी) वृतु वर्तने-ल्युट्, ङीप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। वर्तन्या पथा (त्वम्) (शता) शतानि (वङ्गृदस्य) दिवेर्ऋ। उ० २।९९। वगि गतौ-ऋप्रत्ययः+दो अवखण्डने-कप्रत्ययः। यो वङ्गॄन् मार्गान् द्यति खण्डयतीति तस्य। सन्मार्गभेदकस्य (अभिनत्) भिदिर् विदारणे-लङ् सिपि। इतश्च। पा० ३।४।१००। इकारलोपः। हलङ्याब्भ्यो०। पा० ६।१।६८। इति सकारलोपः। दश्च। पा० ८।२।७। इति रुत्वदकारयोर्विकल्पः। अभिनः। त्वं भिन्नवानसि (पुरः) शत्रुदुर्गान् (अननुदः) अननु+ददातेः-क्विप्। योऽनुकूलं न ददाति तस्य (परिषूताः) षू प्ररणे-क्त। परिवेष्टिताः (ऋजिश्वना) इगुपधात् कित्। उ० ४।१२०। ऋज आर्जवे-इन्, स च कित्। श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। ऋजीनां सरलस्वभावानां वर्धकेन त्वया ॥

    इस भाष्य को एडिट करें
    Top