Loading...
अथर्ववेद > काण्ड 4 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 7
    सूक्त - मृगारः देवता - मित्रावरुणौ छन्दः - शक्वरीगर्भा जगती सूक्तम् - पापमोचन सूक्त

    ययो॒ रथः॑ स॒त्यव॑र्त्म॒र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न्। स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि तौ नो मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ययो॑: । रथ॑: । स॒त्यऽव॑र्त्मा । ऋ॒जुऽर॑श्मि: । मि॒थु॒या । चर॑न्तम् । अ॒भि॒ऽयाति॑ । दू॒षय॑न् । स्तौमि॑ । मि॒त्रावरु॑णौ । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.७॥


    स्वर रहित मन्त्र

    ययो रथः सत्यवर्त्मर्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन्। स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ययो: । रथ: । सत्यऽवर्त्मा । ऋजुऽरश्मि: । मिथुया । चरन्तम् । अभिऽयाति । दूषयन् । स्तौमि । मित्रावरुणौ । नाथित: । जोहवीमि । तौ । न: । मुञ्चतम् । अंहस: ॥२९.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 7

    टिप्पणीः - ७−(ययोः) मित्रावरुणयोः (रथः) अ० ४।१२।६। वेगवान्। स्यन्दनः (सत्यवर्त्मा) अवितथमार्गयुक्तः (ऋजुरश्मिः) अर्जिदृशिकम्यमि०। उ० १।२७। इति अर्ज अर्जने-कु। इति ऋजु। अश्नोतेरश्च। उ० ४।४६। इति अशू व्याप्तौ-मि। रश् इत्यादेशो धातोः। ऋजवः सरला अनुकूला रश्मयो व्याप्तयः प्रग्रहा वा यस्य सः (मिथुया) मिथ वथे-कु। सुपां सुलुक्। पा० ७।१।३९। इति विभक्तेर्याच्। मिथुना हिंसनेन (चरन्तम्) गच्छन्तम् (अभियाति) अभिमुखं गच्छति (दूषयन्) दुष वैकृत्ये ण्यन्तात्-शतृ। दोषो णौ। पा० ६।४।९०। इति ऊत्वम् (स्तौमि) प्रशंसामि (मित्रावणौ) अहोरात्रौ प्राणापानौ वा (नाथितः) नाथवान्। अधीनः (जोहवीमि) पुनः पुनराह्वयामि। अन्यत् पूर्ववत् ॥—

    इस भाष्य को एडिट करें
    Top