अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 1
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः। अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
स्वर सहित पद पाठअ॒हम् । रु॒द्रेभि॑: । वसु॑ऽभि: । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यै: । उ॒त । वि॒श्वऽदे॑वै: । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥३०.१॥
स्वर रहित मन्त्र
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
स्वर रहित पद पाठअहम् । रुद्रेभि: । वसुऽभि: । चरामि । अहम् । आदित्यै: । उत । विश्वऽदेवै: । अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥३०.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अहम्) परमेश्वरः (रुद्रेभिः) अ० २।२७।६। रुत्+र। रुद्रैः। ज्ञानदातृभिः। दुःखनाशकैः (वसुभिः) अ० २।१२।४। वासयितृभिः। धनैः (चरामि) गच्छामि (आदित्यैः) अ० १।९।१। प्रकाशमानैः। अदितेरदीनायाः, देवमातुः प्रकृतेः सकाशादुत्पन्नैः सूर्यादिलोकैः (उत) अपि च (विश्वदेवैः) सर्वदिव्यगुणयुक्तैः (मित्रावरुणौ) अहोरात्रौ। (उभा) उभौ (बिभर्मि) धारयामि (इन्द्राग्नी) अ० १।३५।४। वाय्वग्नी (अश्विना) अ० २।२९।६। द्यावापृथिव्यौ ॥
इस भाष्य को एडिट करें