अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 4
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - उत्तमा भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑। र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ॥
स्वर सहित पद पाठवि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । य॒म: । परि॑ । मु॒ष्णा॒ति॒ । रेत॑: । र॒थी । ह॒ । भू॒त्वा । र॒थ॒ऽयाने॑ । ई॒य॒ते॒ । प॒क्षी । ह॒ । भू॒त्वा । अति॑ । दिव॑: । सम् । ए॒ति॒ ॥३४.४॥
स्वर रहित मन्त्र
विष्टारिणमोदनं ये पचन्ति नैनान्यमः परि मुष्णाति रेतः। रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥
स्वर रहित पद पाठविष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । यम: । परि । मुष्णाति । रेत: । रथी । ह । भूत्वा । रथऽयाने । ईयते । पक्षी । ह । भूत्वा । अति । दिव: । सम् । एति ॥३४.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४-पचन्तीत्यन्तं व्याख्यातम् म० ३। (न) निषेधे (एनान्) एतान्। अपादाने द्वितीया (यमः) नियमः (परि) वर्जने (मुष्णाति) द्विकर्मकः। अपहरति (रेतः) बलं सामर्थ्यम् (रथो) रथ-इनि। रथवान् (ह) अवधारणे (भूत्वा) (रथयाने) रथेन शरीरेण यातव्ये लोके (ईयते) ईङ् गतौ। संचरति (पक्षी) पक्ष परिग्रहे-अच्, तत-इनि। पक्षवान् परिग्रही (अति) अत्यन्तम् (दिवः) प्रकाशमानान् लोकान् (समेति) सम्यक् प्राप्नोति ॥
इस भाष्य को एडिट करें