अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदानुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
अ॑ग्ने॒ स्वाहा॑ कृणुहि जातवेदः। इन्द्रा॑य य॒ज्ञं विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ॥
स्वर सहित पद पाठअग्ने॑ । स्वाहा॑। कृ॒णु॒हि॒ । जा॒त॒ऽवे॒द॒: । इन्द्रा॑य । य॒ज्ञम् । विश्वे॑ । दे॒वा: । ह॒वि: । इ॒दम्। जु॒ष॒न्ता॒म् ॥२७.१२॥
स्वर रहित मन्त्र
अग्ने स्वाहा कृणुहि जातवेदः। इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥
स्वर रहित पद पाठअग्ने । स्वाहा। कृणुहि । जातऽवेद: । इन्द्राय । यज्ञम् । विश्वे । देवा: । हवि: । इदम्। जुषन्ताम् ॥२७.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(अग्ने) विद्वन् (स्वाहा) सत्यवाण्या (कृणुहि) कुरु (जातवेदः) हे प्रसिद्धविद्य (इन्द्राय) परमैश्वर्याय (यज्ञम्) पूजनीयं व्यवहारम् (विश्वे) सर्वे (देवाः) विद्वांसः (हविः) ग्राह्यं वस्तु (इदम्) (जुषन्ताम्) सेवन्ताम् ॥
इस भाष्य को एडिट करें