अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 8
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः। सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । कृ॒त्याम् । कूपे॑ । अ॒व॒ऽद॒धु: । श्म॒शा॒ने । वा॒ । नि॒ऽच॒ख्नु: । सद्म॑नि । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.८॥
स्वर रहित मन्त्र
यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः। सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । कृत्याम् । कूपे । अवऽदधु: । श्मशाने । वा । निऽचख्नु: । सद्मनि । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(कूपे) गम्यते जलार्थिभिः। कुयुभ्यां च। उ० ३।२७। इति कुङ् गतिशोषणयोः−प, स च किद् दीर्घश्च। जलाधारे (अवदधुः) अवधारितवन्तः (श्मशाने) श्मन्+शाने। शीङ् स्वप्ने−मनिन्, डिच्च। श्मानः शवाः शेरते यत्र। शीङ्−शानच्, डिच्च। शवदाहस्थाने (निचख्नुः) खनु अवदारणे लिट्। विदार्य धृतवन्तः (सद्मनि) गृहे। अन्यद् गतम्। म० १ ॥
इस भाष्य को एडिट करें