Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 9
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्। म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । च॒क्रु: । पु॒रु॒ष॒ऽअ॒स्ये । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । याम् । भ्रो॒कम् । नि॒:ऽदा॒हम् । क्र॒व्य॒ऽअद॑म् ।पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.९॥


    स्वर रहित मन्त्र

    यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम्। म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥

    स्वर रहित पद पाठ

    याम् । ते । चक्रु: । पुरुषऽअस्ये । अग्नौ । सम्ऽकसुके । च । याम् । भ्रोकम् । नि:ऽदाहम् । क्रव्यऽअदम् ।पुन: । प्रति । हरामि । ताम् ॥३१.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 9

    टिप्पणीः - ९−(पुरुषास्थे) अच् प्रत्यन्ववपूर्वात्सामलोम्नः। पा० ५।४।७५। इति पुरुष+अस्थि−अच् प्रत्ययः, अजिति योगविभागात्। पुरुषाणामस्थिनि (अग्नौ) पावके (संकसुके) वलेरूकः। उ० ४।४०। इति सम्+कस गतौ शासने च−ऊक, छान्दसो ह्रस्वः। संगच्छमाने। जाज्वल्यमाने (म्रोकम्) अ० २।२४।३। चौरवद् भयानकम् (निर्दाहम्) नितरां दाहकं पावकम् (क्रव्यादम्) शवमांसभक्षकम् (पुनः) अवश्यम् (प्रति) अभिलक्ष्य (हरामि) नाशयामि (ताम्) हिंसाम् ॥

    इस भाष्य को एडिट करें
    Top