अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः
छन्दः - भुरिक्पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति। मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ॥
स्वर सहित पद पाठयत् । अ॒सौ । अ॒मुत॑: । दे॒वा॒: । अ॒दे॒व: । सन् । चिकी॑र्षति । मा । तस्य॑ । अ॒ग्नि: । ह॒व्यम् । वा॒क्षी॒त् । हव॑म् । दे॒वा: । अ॒स्य॒ । मा । उप॑ । गु॒: । मम॑ । ए॒व । हव॑म् । आ । इ॒त॒न॒ ॥८.३॥
स्वर रहित मन्त्र
यदसावमुतो देवा अदेवः संश्चिकीर्षति। मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥
स्वर रहित पद पाठयत् । असौ । अमुत: । देवा: । अदेव: । सन् । चिकीर्षति । मा । तस्य । अग्नि: । हव्यम् । वाक्षीत् । हवम् । देवा: । अस्य । मा । उप । गु: । मम । एव । हवम् । आ । इतन ॥८.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यत्किञ्चित्कुमन्त्रम् (असौ) (अमुतः) अमुष्यात्। तस्माद्देशात् (देवाः) हे विजिगीषवः (अदेवः) देवविरोधी। राजविद्रोही (सन्) वर्तमानः सन् (चिकीर्षति) कर्तुमिच्छति (तस्य) चतुर्थ्यां षष्ठी। तस्मै। अदेवाय (अग्निः) अग्निवत्तेजस्वी राजा (हव्यम्) हु अदने−यत्। अन्नम् (मा वाक्षीत्) वह−लुङ्। न प्रापयेत् (हवम्) आह्वानम् (देवाः) व्यवहारिणः (मा उप गुः) नैव प्राप्नुवन्तु (मम) (एव) ही (हवम्) (आ इतन) आ गच्छत ॥
इस भाष्य को एडिट करें