Loading...
अथर्ववेद > काण्ड 7 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 1
    सूक्त - अथर्वा देवता - वृश्चिकादयः छन्दः - अनुष्टुप् सूक्तम् - विषभेषज्य सूक्त

    तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥

    स्वर सहित पद पाठ

    त‍िर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥


    स्वर रहित मन्त्र

    तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्। तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥

    स्वर रहित पद पाठ

    त‍िरश्चिऽराजे: । असितात् । पृदाको: । परि । सम्ऽभृतम् । तत् । कङ्कपर्वण: । विषम् । इयम् । वीरुत् । अनीनशत् ॥५८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 1

    टिप्पणीः - १−(तिरश्चिराजेः) अ० ३।२७।२। तिर्यग्रेखायुक्तात् (असितात्) अ० ३।२७।१। कृष्णवर्णात् (पृदाकोः) अ० ३।२७।३। कुत्सितशब्दकारिणः सर्पात् (परि) सर्वतः (सम्भृतम्) प्राप्तम् (तत्) (कङ्कपर्वणः) ककि गतौ-अच्+पॄ पालनपूरणयोः−वनिप्। लोहपृष्ठस्तु कङ्कः स्यात्-अमर० १५।१६। कङ्कपक्षिसदृशपर्वाणि सन्धयो यस्य तस्मात् (विषम्) हलाहलम् (इयम्) (वीरुत्) ओषधिः (अनीनशत्) अ० १।२४।२। नाशितवती ॥

    इस भाष्य को एडिट करें
    Top