अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 1
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
स्वर सहित पद पाठतिर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥
स्वर रहित मन्त्र
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्। तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥
स्वर रहित पद पाठतिरश्चिऽराजे: । असितात् । पृदाको: । परि । सम्ऽभृतम् । तत् । कङ्कपर्वण: । विषम् । इयम् । वीरुत् । अनीनशत् ॥५८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(तिरश्चिराजेः) अ० ३।२७।२। तिर्यग्रेखायुक्तात् (असितात्) अ० ३।२७।१। कृष्णवर्णात् (पृदाकोः) अ० ३।२७।३। कुत्सितशब्दकारिणः सर्पात् (परि) सर्वतः (सम्भृतम्) प्राप्तम् (तत्) (कङ्कपर्वणः) ककि गतौ-अच्+पॄ पालनपूरणयोः−वनिप्। लोहपृष्ठस्तु कङ्कः स्यात्-अमर० १५।१६। कङ्कपक्षिसदृशपर्वाणि सन्धयो यस्य तस्मात् (विषम्) हलाहलम् (इयम्) (वीरुत्) ओषधिः (अनीनशत्) अ० १।२४।२। नाशितवती ॥
इस भाष्य को एडिट करें