Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 13
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - चतुष्पदा साम्नी जगती सूक्तम् - विराट् सूक्त

    सोद॑क्राम॒त्सा स॒र्पानाग॑च्छ॒त्तां स॒र्पा उपा॑ह्वयन्त॒ विष॑व॒त्येहीति॑।

    स्वर सहित पद पाठ

    सा । उत् । अ॒क्रा॒म॒त् । सा । स॒र्पान् । आ । अ॒ग॒च्छ॒त् । ताम् । स॒र्पा: । उप॑ । अ॒ह्व॒य॒न्त॒ । विष॑ऽवति । आ । इ॒हि॒ । इति॑ ॥१४.१३॥


    स्वर रहित मन्त्र

    सोदक्रामत्सा सर्पानागच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति।

    स्वर रहित पद पाठ

    सा । उत् । अक्रामत् । सा । सर्पान् । आ । अगच्छत् । ताम् । सर्पा: । उप । अह्वयन्त । विषऽवति । आ । इहि । इति ॥१४.१३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 13

    टिप्पणीः - १३−(सर्पान्) भुजङ्गमान् (विषवति) हे विषयुक्ते। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top